कृदन्तरूपाणि - खर्द् + णिच् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खर्दनम्
अनीयर्
खर्दनीयः - खर्दनीया
ण्वुल्
खर्दकः - खर्दिका
तुमुँन्
खर्दयितुम्
तव्य
खर्दयितव्यः - खर्दयितव्या
तृच्
खर्दयिता - खर्दयित्री
क्त्वा
खर्दयित्वा
क्तवतुँ
खर्दितवान् - खर्दितवती
क्त
खर्दितः - खर्दिता
शतृँ
खर्दयन् - खर्दयन्ती
शानच्
खर्दयमानः - खर्दयमाना
यत्
खर्द्यः - खर्द्या
अच्
खर्दः - खर्दा
युच्
खर्दना


सनादि प्रत्ययाः

उपसर्गाः