कृदन्तरूपाणि - खण्ड् - खडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खण्डनम्
अनीयर्
खण्डनीयः - खण्डनीया
ण्वुल्
खण्डकः - खण्डिका
तुमुँन्
खण्डयितुम् / खण्डितुम्
तव्य
खण्डयितव्यः / खण्डितव्यः - खण्डयितव्या / खण्डितव्या
तृच्
खण्डयिता / खण्डिता - खण्डयित्री / खण्डित्री
क्त्वा
खण्डयित्वा / खण्डित्वा
क्तवतुँ
खण्डितवान् - खण्डितवती
क्त
खण्डितः - खण्डिता
शतृँ
खण्डयन् / खण्डन् - खण्डयन्ती / खण्डन्ती
शानच्
खण्डयमानः / खण्डमानः - खण्डयमाना / खण्डमाना
यत्
खण्ड्यः - खण्ड्या
ण्यत्
खण्ड्यः - खण्ड्या
अच्
खण्डः - खण्डा
घञ्
खण्डः
खण्डा
युच्
खण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः