कृदन्तरूपाणि - खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खदनम्
अनीयर्
खदनीयः - खदनीया
ण्वुल्
खादकः - खादिका
तुमुँन्
खदितुम्
तव्य
खदितव्यः - खदितव्या
तृच्
खदिता - खदित्री
क्त्वा
खदित्वा
क्तवतुँ
खदितवान् - खदितवती
क्त
खदितः - खदिता
शतृँ
खदन् - खदन्ती
ण्यत्
खाद्यः - खाद्या
अच्
खदः - खदा
घञ्
खादः
क्तिन्
खत्तिः


सनादि प्रत्ययाः

उपसर्गाः