कृदन्तरूपाणि - खद् + णिच् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खादनम्
अनीयर्
खादनीयः - खादनीया
ण्वुल्
खादकः - खादिका
तुमुँन्
खादयितुम्
तव्य
खादयितव्यः - खादयितव्या
तृच्
खादयिता - खादयित्री
क्त्वा
खादयित्वा
क्तवतुँ
खादितवान् - खादितवती
क्त
खादितः - खादिता
शतृँ
खादयन् - खादयन्ती
शानच्
खादयमानः - खादयमाना
यत्
खाद्यः - खाद्या
अच्
खादः - खादा
युच्
खादना


सनादि प्रत्ययाः

उपसर्गाः