कृदन्तरूपाणि - क्ष्णु - क्ष्णु तेजने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्ष्णवनम्
अनीयर्
क्ष्णवनीयः - क्ष्णवनीया
ण्वुल्
क्ष्णावकः - क्ष्णाविका
तुमुँन्
क्ष्णवितुम्
तव्य
क्ष्णवितव्यः - क्ष्णवितव्या
तृच्
क्ष्णविता - क्ष्णवित्री
क्त्वा
क्ष्णुत्वा
क्तवतुँ
क्ष्णुतवान् - क्ष्णुतवती
क्त
क्ष्णुतः - क्ष्णुता
शतृँ
क्ष्णुवन् - क्ष्णुवती
यत्
क्ष्णव्यः - क्ष्णव्या
ण्यत्
क्ष्णाव्यः - क्ष्णाव्या
अच्
क्ष्णवः - क्ष्णवा
अप्
क्ष्णवः
क्तिन्
क्ष्णुतिः


सनादि प्रत्ययाः

उपसर्गाः