कृदन्तरूपाणि - क्षीव् - क्षीवृँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षीवणम्
अनीयर्
क्षीवणीयः - क्षीवणीया
ण्वुल्
क्षीवकः - क्षीविका
तुमुँन्
क्षीवितुम्
तव्य
क्षीवितव्यः - क्षीवितव्या
तृच्
क्षीविता - क्षीवित्री
क्त्वा
क्षीवित्वा
क्तवतुँ
क्षीवितवान् - क्षीवितवती
क्त
क्षीवितः - क्षीविता
शानच्
क्षीवमाणः - क्षीवमाणा
ण्यत्
क्षीव्यः - क्षीव्या
घञ्
क्षीवः
क्षीवः - क्षीवा
क्तिन्
क्ष्यूतिः


सनादि प्रत्ययाः

उपसर्गाः