कृदन्तरूपाणि - क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षयणम्
अनीयर्
क्षयणीयः - क्षयणीया
ण्वुल्
क्षायकः - क्षायिका
तुमुँन्
क्षयितुम्
तव्य
क्षयितव्यः - क्षयितव्या
तृच्
क्षयिता - क्षयित्री
क्त्वा
क्षयित्वा
क्तवतुँ
क्षियितवान् - क्षियितवती
क्त
क्षियितः - क्षियिता
शतृँ
क्षिण्वन् - क्षिण्वती
यत्
क्षय्यः / क्षेयः - क्षय्या / क्षेया
अच्
क्षयः - क्षया
अङ्
क्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः