कृदन्तरूपाणि - क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्लेशनम्
अनीयर्
क्लेशनीयः - क्लेशनीया
ण्वुल्
क्लेशकः - क्लेशिका
तुमुँन्
क्लेशितुम् / क्लेष्टुम्
तव्य
क्लेशितव्यः / क्लेष्टव्यः - क्लेशितव्या / क्लेष्टव्या
तृच्
क्लेशिता / क्लेष्टा - क्लेशित्री / क्लेष्ट्री
क्त्वा
क्लिशित्वा / क्लिष्ट्वा
क्तवतुँ
क्लिशितवान् / क्लिष्टवान् - क्लिशितवती / क्लिष्टवती
क्त
क्लिशितः / क्लिष्टः - क्लिशिता / क्लिष्टा
शतृँ
क्लिश्नन् - क्लिश्नती
ण्यत्
क्लेश्यः - क्लेश्या
घञ्
क्लेशः
क्लिशः - क्लिशा
क्तिन्
क्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः