संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कः कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
विकल्पाः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
कृदन्तरूपाणि - क्लिन्द् - क्लिदिँ परिदेवने - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्लिन्दनम्
अनीयर्
क्लिन्दनीयः - क्लिन्दनीया
ण्वुल्
क्लिन्दकः - क्लिन्दिका
तुमुँन्
क्लिन्दितुम्
तव्य
क्लिन्दितव्यः - क्लिन्दितव्या
तृच्
क्लिन्दिता - क्लिन्दित्री
क्त्वा
क्लिन्दित्वा
क्तवतुँ
क्लिन्दितवान् - क्लिन्दितवती
क्त
क्लिन्दितः - क्लिन्दिता
शानच्
क्लिन्दमानः - क्लिन्दमाना
सूचिः
अभ्यासाः
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
सनादि प्रत्ययाः
णिच्
अन्याः
क्लिन्द् भ्वादिः क्लिदिँ परिदेवने १ ७६