कृदन्तरूपाणि - क्लिद् - क्लिदूँ आद्रीभावे - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्लेदनम्
अनीयर्
क्लेदनीयः - क्लेदनीया
ण्वुल्
क्लेदकः - क्लेदिका
तुमुँन्
क्लेदितुम् / क्लेत्तुम्
तव्य
क्लेदितव्यः / क्लेत्तव्यः - क्लेदितव्या / क्लेत्तव्या
तृच्
क्लेदिता / क्लेत्ता - क्लेदित्री / क्लेत्त्री
क्त्वा
क्लिदित्वा / क्लेदित्वा / क्लित्त्वा
क्तवतुँ
क्लिन्नवान् - क्लिन्नवती
क्त
क्लिन्नः - क्लिन्ना
शतृँ
क्लिद्यन् - क्लिद्यन्ती
ण्यत्
क्लेद्यः - क्लेद्या
घञ्
क्लेदः
चिक्लिदः - चिक्लिदा
क्तिन्
क्लित्तिः


सनादि प्रत्ययाः

उपसर्गाः