कृदन्तरूपाणि - क्रन्द् + णिच् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्रन्दनम्
अनीयर्
क्रन्दनीयः - क्रन्दनीया
ण्वुल्
क्रन्दकः - क्रन्दिका
तुमुँन्
क्रन्दयितुम्
तव्य
क्रन्दयितव्यः - क्रन्दयितव्या
तृच्
क्रन्दयिता - क्रन्दयित्री
क्त्वा
क्रन्दयित्वा
क्तवतुँ
क्रन्दितवान् - क्रन्दितवती
क्त
क्रन्दितः - क्रन्दिता
शतृँ
क्रन्दयन् - क्रन्दयन्ती
शानच्
क्रन्दयमानः - क्रन्दयमाना
यत्
क्रन्द्यः - क्रन्द्या
अच्
क्रन्दः - क्रन्दा
युच्
क्रन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः