कृदन्तरूपाणि - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्रन्दनम्
अनीयर्
क्रन्दनीयः - क्रन्दनीया
ण्वुल्
क्रन्दकः - क्रन्दिका
तुमुँन्
क्रन्दितुम्
तव्य
क्रन्दितव्यः - क्रन्दितव्या
तृच्
क्रन्दिता - क्रन्दित्री
क्त्वा
क्रन्दित्वा
क्तवतुँ
क्रन्दितवान् - क्रन्दितवती
क्त
क्रन्दितः - क्रन्दिता
शतृँ
क्रन्दन् - क्रन्दन्ती
ण्यत्
क्रन्द्यः - क्रन्द्या
अच्
क्रन्दः - क्रन्दा
घञ्
क्रन्दः
क्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः