कृदन्तरूपाणि - क्नथ् - क्नथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्नथनम्
अनीयर्
क्नथनीयः - क्नथनीया
ण्वुल्
क्नाथकः - क्नाथिका
तुमुँन्
क्नथितुम्
तव्य
क्नथितव्यः - क्नथितव्या
तृच्
क्नथिता - क्नथित्री
क्त्वा
क्नथित्वा
क्तवतुँ
क्नथितवान् - क्नथितवती
क्त
क्नथितः - क्नथिता
शतृँ
क्नथन् - क्नथन्ती
ण्यत्
क्नाथ्यः - क्नाथ्या
अच्
क्नथः - क्नथा
घञ्
क्नाथः
क्तिन्
क्नत्तिः


सनादि प्रत्ययाः

उपसर्गाः