कृदन्तरूपाणि - कै - कै शब्दे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कानम्
अनीयर्
कानीयः - कानीया
ण्वुल्
कायकः - कायिका
तुमुँन्
कातुम्
तव्य
कातव्यः - कातव्या
तृच्
काता - कात्री
क्त्वा
कात्वा
क्तवतुँ
कातवान् - कातवती
क्त
कातः - काता
शतृँ
कायन् - कायन्ती
यत्
केयः - केया
घञ्
कायः
कायः - काया
क्तिन्
कातिः


सनादि प्रत्ययाः

उपसर्गाः