कृदन्तरूपाणि - कृ - कृञ् करणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
करणम्
अनीयर्
करणीयः - करणीया
ण्वुल्
कारकः - कारिका
तुमुँन्
कर्तुम्
तव्य
कर्तव्यः - कर्तव्या
तृच्
कर्ता - कर्त्री
क्त्वा
कृत्वा
क्तवतुँ
कृतवान् - कृतवती
क्त
कृतः - कृता
शतृँ
करन् - करन्ती
शानच्
करमाणः - करमाणा
ण्यत्
कार्यः - कार्या
अच्
करः - करा
घञ्
कारः
क्तिन्
कृतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः