कृदन्तरूपाणि - कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्षणम्
अनीयर्
कर्षणीयः - कर्षणीया
ण्वुल्
कर्षकः - कर्षिका
तुमुँन्
क्रष्टुम् / कर्ष्टुम्
तव्य
क्रष्टव्यः / कर्ष्टव्यः - क्रष्टव्या / कर्ष्टव्या
तृच्
क्रष्टा / कर्ष्टा - क्रष्ट्री / कर्ष्ट्री
क्त्वा
कृष्ट्वा
क्तवतुँ
कृष्टवान् - कृष्टवती
क्त
कृष्टः - कृष्टा
शतृँ
कृषन् - कृषन्ती / कृषती
शानच्
कृषमाणः - कृषमाणा
क्यप्
कृष्यः - कृष्या
घञ्
कर्षः
कृषः - कृषा
क्तिन्
कृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः