कृदन्तरूपाणि - कूण् - कूणँ श्रावणे निमन्त्रणे च सङ्कोचनेऽपि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कूणनम्
अनीयर्
कूणनीयः - कूणनीया
ण्वुल्
कूणकः - कूणिका
तुमुँन्
कूणयितुम्
तव्य
कूणयितव्यः - कूणयितव्या
तृच्
कूणयिता - कूणयित्री
क्त्वा
कूणयित्वा
क्तवतुँ
कूणितवान् - कूणितवती
क्त
कूणितः - कूणिता
शतृँ
कूणयन् - कूणयन्ती
शानच्
कूणयमानः - कूणयमाना
यत्
कूण्यः - कूण्या
अच्
कूणः - कूणा
युच्
कूणना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः