कृदन्तरूपाणि - कु - कुङ् शब्दे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कवनम्
अनीयर्
कवनीयः - कवनीया
ण्वुल्
कावकः - काविका
तुमुँन्
कोतुम्
तव्य
कोतव्यः - कोतव्या
तृच्
कोता - कोत्री
क्त्वा
कुत्वा
क्तवतुँ
कुतवान् - कुतवती
क्त
कुतः - कुता
शानच्
कवमानः - कवमाना
यत्
कव्यः - कव्या
ण्यत्
काव्यः - काव्या
अच्
कवः - कवा
अप्
कवः
क्तिन्
कुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः