कृदन्तरूपाणि - कुल् - कुलँ संस्त्याने बन्धुषु च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कोलनम्
अनीयर्
कोलनीयः - कोलनीया
ण्वुल्
कोलकः - कोलिका
तुमुँन्
कोलितुम्
तव्य
कोलितव्यः - कोलितव्या
तृच्
कोलिता - कोलित्री
क्त्वा
कुलित्वा / कोलित्वा
क्तवतुँ
कोलितवान् / कुलितवान् - कोलितवती / कुलितवती
क्त
कोलितः / कुलितः - कोलिता / कुलिता
शतृँ
कोलन् - कोलन्ती
ण्यत्
कोल्यः - कोल्या
अच्
कोलः - कोला
घञ्
कोलः
कोलः - कोला
क्तिन्
कुल्तिः


सनादि प्रत्ययाः

उपसर्गाः