कृदन्तरूपाणि - कुर् - कुरँ शब्दे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कोरणम्
अनीयर्
कोरणीयः - कोरणीया
ण्वुल्
कोरकः - कोरिका
तुमुँन्
कोरितुम्
तव्य
कोरितव्यः - कोरितव्या
तृच्
कोरिता - कोरित्री
क्त्वा
कुरित्वा / कोरित्वा
क्तवतुँ
कुरितवान् - कुरितवती
क्त
कुरितः - कुरिता
शतृँ
कुरन् - कुरन्ती / कुरती
ण्यत्
कोर्यः - कोर्या
घञ्
कोरः
कुरः - कुरा
क्तिन्
कूर्तिः


सनादि प्रत्ययाः

उपसर्गाः