कृदन्तरूपाणि - कुन्थ् + क्तवतुँ - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
कुन्थितवत् (पुं)
कुन्थितवान्
कुन्थितवती (स्त्री)
कुन्थितवती
कुन्थितवत् (नपुं)
कुन्थितवत् / कुन्थितवद्