कृदन्तरूपाणि - कुन्थ् - कुन्थँ संश्लेषणे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुन्थनम्
अनीयर्
कुन्थनीयः - कुन्थनीया
ण्वुल्
कुन्थकः - कुन्थिका
तुमुँन्
कुन्थितुम्
तव्य
कुन्थितव्यः - कुन्थितव्या
तृच्
कुन्थिता - कुन्थित्री
क्त्वा
कुथित्वा / कुन्थित्वा
क्तवतुँ
कुथितवान् - कुथितवती
क्त
कुथितः - कुथिता
शतृँ
कुथ्नन् - कुथ्नती
ण्यत्
कुन्थ्यः - कुन्थ्या
अच्
कुन्थः - कुन्था
घञ्
कुन्थः
क्तिन्
कुत्तिः
कुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः