कृदन्तरूपाणि - कुण - कुण आमन्त्रणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुणनम्
अनीयर्
कुणनीयः - कुणनीया
ण्वुल्
कुणकः - कुणिका
तुमुँन्
कुणयितुम्
तव्य
कुणयितव्यः - कुणयितव्या
तृच्
कुणयिता - कुणयित्री
क्त्वा
कुणयित्वा
क्तवतुँ
कुणितवान् - कुणितवती
क्त
कुणितः - कुणिता
शतृँ
कुणयन् - कुणयन्ती
शानच्
कुणयमानः - कुणयमाना
यत्
कुण्यः - कुण्या
अच्
कुणः - कुणा
युच्
कुणना


सनादि प्रत्ययाः

उपसर्गाः