कृदन्तरूपाणि - कुड् - कुडँ बाल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुडनम्
अनीयर्
कुडनीयः - कुडनीया
ण्वुल्
कोडकः - कोडिका
तुमुँन्
कुडितुम्
तव्य
कुडितव्यः - कुडितव्या
तृच्
कुडिता - कुडित्री
क्त्वा
कुडित्वा
क्तवतुँ
कुडितवान् - कुडितवती
क्त
कुडितः - कुडिता
शतृँ
कुडन् - कुडन्ती / कुडती
ण्यत्
कोड्यः - कोड्या
घञ्
कोडः
कुडः - कुडा
क्तिन्
कुट्टिः


सनादि प्रत्ययाः

उपसर्गाः