कृदन्तरूपाणि - कुच् - कुचँ सङ्कोचने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुचनम्
अनीयर्
कुचनीयः - कुचनीया
ण्वुल्
कोचकः - कोचिका
तुमुँन्
कुचितुम्
तव्य
कुचितव्यः - कुचितव्या
तृच्
कुचिता - कुचित्री
क्त्वा
कुचित्वा
क्तवतुँ
कुचितवान् - कुचितवती
क्त
कुचितः - कुचिता
शतृँ
कुचन् - कुचन्ती / कुचती
ण्यत्
कोच्यः - कोच्या
घञ्
कोचः
कुचः - कुचा
क्तिन्
कुचितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः