कृदन्तरूपाणि - किल् - किलँ श्वैत्यक्रीडनयोः श्वैत्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
केलनम्
अनीयर्
केलनीयः - केलनीया
ण्वुल्
केलकः - केलिका
तुमुँन्
केलितुम्
तव्य
केलितव्यः - केलितव्या
तृच्
केलिता - केलित्री
क्त्वा
किलित्वा / केलित्वा
क्तवतुँ
किलितवान् - किलितवती
क्त
किलितः - किलिता
शतृँ
किलन् - किलन्ती / किलती
ण्यत्
केल्यः - केल्या
घञ्
केलः
किलः - किला
क्तिन्
किल्तिः


सनादि प्रत्ययाः

उपसर्गाः