कृदन्तरूपाणि - कित् - कितँ ज्ञाने च - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
केतनम्
अनीयर्
केतनीयः - केतनीया
ण्वुल्
केतकः - केतिका
तुमुँन्
केतितुम्
तव्य
केतितव्यः - केतितव्या
तृच्
केतिता - केतित्री
क्त्वा
कितित्वा / केतित्वा
क्तवतुँ
कितितवान् - कितितवती
क्त
कितितः - कितिता
शतृँ
चिकितत् / चिकितद् - चिकितती
ण्यत्
केत्यः - केत्या
घञ्
केतः
कितः - किता
क्तिन्
कित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः