कृदन्तरूपाणि - काल - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कालनम्
अनीयर्
कालनीयः - कालनीया
ण्वुल्
कालकः - कालिका
तुमुँन्
कालयितुम्
तव्य
कालयितव्यः - कालयितव्या
तृच्
कालयिता - कालयित्री
क्त्वा
कालयित्वा
क्तवतुँ
कालितवान् - कालितवती
क्त
कालितः - कालिता
शतृँ
कालयन् - कालयन्ती
शानच्
कालयमानः - कालयमाना
यत्
काल्यः - काल्या
अच्
कालः - काला
युच्
कालना


सनादि प्रत्ययाः

उपसर्गाः