कृदन्तरूपाणि - कस् - कसँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कसनम्
अनीयर्
कसनीयः - कसनीया
ण्वुल्
कासकः - कासिका
तुमुँन्
कसितुम्
तव्य
कसितव्यः - कसितव्या
तृच्
कसिता - कसित्री
क्त्वा
कसित्वा
क्तवतुँ
कसितवान् - कसितवती
क्त
कसितः - कसिता
शतृँ
कसन् - कसन्ती
ण्यत्
कास्यः - कास्या
अच्
कसः - कसा
घञ्
कासः
कासः - कासा
क्तिन्
कस्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः