कृदन्तरूपाणि - कश् - कशँ गतिशासनयोः इत्यन्ये इत्यपि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कशनम्
अनीयर्
कशनीयः - कशनीया
ण्वुल्
काशकः - काशिका
तुमुँन्
कशितुम्
तव्य
कशितव्यः - कशितव्या
तृच्
कशिता - कशित्री
क्त्वा
कशित्वा
क्तवतुँ
कशितवान् - कशितवती
क्त
कशितः - कशिता
शानच्
कशानः - कशाना
ण्यत्
काश्यः - काश्या
अच्
कशः - कशा
घञ्
काशः
क्तिन्
कष्टिः


सनादि प्रत्ययाः

उपसर्गाः