कृदन्तरूपाणि - कब् - कबृँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कबनम्
अनीयर्
कबनीयः - कबनीया
ण्वुल्
काबकः - काबिका
तुमुँन्
कबितुम्
तव्य
कबितव्यः - कबितव्या
तृच्
कबिता - कबित्री
क्त्वा
कबित्वा
क्तवतुँ
कबितवान् - कबितवती
क्त
कबितः - कबिता
शानच्
कबमानः - कबमाना
यत्
कब्यः - कब्या
अच्
कबः - कबा
घञ्
काबः
क्तिन्
कप्तिः


सनादि प्रत्ययाः

उपसर्गाः