कृदन्तरूपाणि - कम्प् - कपिँ चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कम्पनम्
अनीयर्
कम्पनीयः - कम्पनीया
ण्वुल्
कम्पकः - कम्पिका
तुमुँन्
कम्पितुम्
तव्य
कम्पितव्यः - कम्पितव्या
तृच्
कम्पिता - कम्पित्री
क्त्वा
कम्पित्वा
क्तवतुँ
कम्पितवान् - कम्पितवती
क्त
कम्पितः - कम्पिता
शानच्
कम्पमानः - कम्पमाना
यत्
कम्प्यः - कम्प्या
अच्
कम्पः - कम्पा
घञ्
कम्पः
कम्पा


सनादि प्रत्ययाः

उपसर्गाः