कृदन्तरूपाणि - कङ्क् + णिच् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कङ्कनम्
अनीयर्
कङ्कनीयः - कङ्कनीया
ण्वुल्
कङ्ककः - कङ्किका
तुमुँन्
कङ्कयितुम्
तव्य
कङ्कयितव्यः - कङ्कयितव्या
तृच्
कङ्कयिता - कङ्कयित्री
क्त्वा
कङ्कयित्वा
क्तवतुँ
कङ्कितवान् - कङ्कितवती
क्त
कङ्कितः - कङ्किता
शतृँ
कङ्कयन् - कङ्कयन्ती
शानच्
कङ्कयमानः - कङ्कयमाना
यत्
कङ्क्यः - कङ्क्या
अच्
कङ्कः - कङ्का
युच्
कङ्कना


सनादि प्रत्ययाः

उपसर्गाः