कृदन्तरूपाणि - कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कङ्कनम्
अनीयर्
कङ्कनीयः - कङ्कनीया
ण्वुल्
कङ्ककः - कङ्किका
तुमुँन्
कङ्कितुम्
तव्य
कङ्कितव्यः - कङ्कितव्या
तृच्
कङ्किता - कङ्कित्री
क्त्वा
कङ्कित्वा
क्तवतुँ
कङ्कितवान् - कङ्कितवती
क्त
कङ्कितः - कङ्किता
शानच्
कङ्कमानः - कङ्कमाना
ण्यत्
कङ्क्यः - कङ्क्या
अच्
कङ्कः - कङ्का
घञ्
कङ्कः
कङ्का


सनादि प्रत्ययाः

उपसर्गाः