कृदन्तरूपाणि - कत्र - कत्र शैथिल्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कत्रणम्
अनीयर्
कत्रणीयः - कत्रणीया
ण्वुल्
कत्रकः - कत्रिका
तुमुँन्
कत्रयितुम् / कत्रितुम्
तव्य
कत्रयितव्यः / कत्रितव्यः - कत्रयितव्या / कत्रितव्या
तृच्
कत्रयिता / कत्रिता - कत्रयित्री / कत्रित्री
क्त्वा
कत्रयित्वा / कत्रित्वा
क्तवतुँ
कत्रितवान् - कत्रितवती
क्त
कत्रितः - कत्रिता
शतृँ
कत्रयन् / कत्रन् - कत्रयन्ती / कत्रन्ती
शानच्
कत्रयमाणः / कत्रमाणः - कत्रयमाणा / कत्रमाणा
यत्
कत्र्यः - कत्र्या
अच्
कत्रः - कत्रा
घञ्
कत्रः
क्तिन्
कत्र्तिः
युच्
कत्रणा


सनादि प्रत्ययाः

उपसर्गाः