कृदन्तरूपाणि - कण् - कणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कणनम्
अनीयर्
कणनीयः - कणनीया
ण्वुल्
काणकः - काणिका
तुमुँन्
कणितुम्
तव्य
कणितव्यः - कणितव्या
तृच्
कणिता - कणित्री
क्त्वा
कणित्वा
क्तवतुँ
कणितवान् - कणितवती
क्त
कणितः - कणिता
शतृँ
कणन् - कणन्ती
ण्यत्
काण्यः - काण्या
अच्
कणः - कणा
घञ्
काणः
क्तिन्
कणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः