कृदन्तरूपाणि - कण् - कणँ निमीलने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
काणनम्
अनीयर्
काणनीयः - काणनीया
ण्वुल्
काणकः - काणिका
तुमुँन्
काणयितुम्
तव्य
काणयितव्यः - काणयितव्या
तृच्
काणयिता - काणयित्री
क्त्वा
काणयित्वा
क्तवतुँ
काणितवान् - काणितवती
क्त
काणितः - काणिता
शतृँ
काणयन् - काणयन्ती
शानच्
काणयमानः - काणयमाना
यत्
काण्यः - काण्या
अच्
काणः - काणा
युच्
काणना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः