कृदन्तरूपाणि - कड् - कडँ मदे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कडनम्
अनीयर्
कडनीयः - कडनीया
ण्वुल्
काडकः - काडिका
तुमुँन्
कडितुम्
तव्य
कडितव्यः - कडितव्या
तृच्
कडिता - कडित्री
क्त्वा
कडित्वा
क्तवतुँ
कडितवान् - कडितवती
क्त
कडितः - कडिता
शतृँ
कडन् - कडन्ती
ण्यत्
काड्यः - काड्या
अच्
कडः - कडा
घञ्
काडः
क्तिन्
कट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः