कृदन्तरूपाणि - कग् - कगेँ नोच्यते क्रियासामान्यार्थत्वात् अनेकार्थत्वादित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कगनम्
अनीयर्
कगनीयः - कगनीया
ण्वुल्
कागकः - कागिका
तुमुँन्
कगितुम्
तव्य
कगितव्यः - कगितव्या
तृच्
कगिता - कगित्री
क्त्वा
कगित्वा
क्तवतुँ
कगितवान् - कगितवती
क्त
कगितः - कगिता
शतृँ
कगन् - कगन्ती
ण्यत्
काग्यः - काग्या
अच्
कगः - कगा
घञ्
कागः
क्तिन्
कक्तिः


सनादि प्रत्ययाः

उपसर्गाः