कृदन्तरूपाणि - ऋष् - ऋषीँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्षणम्
अनीयर्
अर्षणीयः - अर्षणीया
ण्वुल्
अर्षकः - अर्षिका
तुमुँन्
अर्षितुम्
तव्य
अर्षितव्यः - अर्षितव्या
तृच्
अर्षिता - अर्षित्री
क्त्वा
अर्षित्वा
क्तवतुँ
ऋष्टवान् - ऋष्टवती
क्त
ऋष्टः - ऋष्टा
शतृँ
ऋषन् - ऋषन्ती / ऋषती
क्यप्
ऋष्यः - ऋष्या
घञ्
अर्षः
ऋषः - ऋषा
क्तिन्
ऋष्टिः


सनादि प्रत्ययाः

उपसर्गाः