कृदन्तरूपाणि - उप + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्वचनम्
अनीयर्
उपश्वचनीयः - उपश्वचनीया
ण्वुल्
उपश्वाचकः - उपश्वाचिका
तुमुँन्
उपश्वचितुम्
तव्य
उपश्वचितव्यः - उपश्वचितव्या
तृच्
उपश्वचिता - उपश्वचित्री
ल्यप्
उपश्वच्य
क्तवतुँ
उपश्वचितवान् - उपश्वचितवती
क्त
उपश्वचितः - उपश्वचिता
शानच्
उपश्वचमानः - उपश्वचमाना
ण्यत्
उपश्वाच्यः - उपश्वाच्या
अच्
उपश्वचः - उपश्वचा
घञ्
उपश्वाचः
क्तिन्
उपश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः