कृदन्तरूपाणि - उप + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लङ्कनम्
अनीयर्
उपश्लङ्कनीयः - उपश्लङ्कनीया
ण्वुल्
उपश्लङ्ककः - उपश्लङ्किका
तुमुँन्
उपश्लङ्कितुम्
तव्य
उपश्लङ्कितव्यः - उपश्लङ्कितव्या
तृच्
उपश्लङ्किता - उपश्लङ्कित्री
ल्यप्
उपश्लङ्क्य
क्तवतुँ
उपश्लङ्कितवान् - उपश्लङ्कितवती
क्त
उपश्लङ्कितः - उपश्लङ्किता
शानच्
उपश्लङ्कमानः - उपश्लङ्कमाना
ण्यत्
उपश्लङ्क्यः - उपश्लङ्क्या
अच्
उपश्लङ्कः - उपश्लङ्का
घञ्
उपश्लङ्कः
उपश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः