कृदन्तरूपाणि - उप + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशुन्धनम्
अनीयर्
उपशुन्धनीयः - उपशुन्धनीया
ण्वुल्
उपशुन्धकः - उपशुन्धिका
तुमुँन्
उपशुन्धितुम्
तव्य
उपशुन्धितव्यः - उपशुन्धितव्या
तृच्
उपशुन्धिता - उपशुन्धित्री
ल्यप्
उपशुध्य
क्तवतुँ
उपशुधितवान् - उपशुधितवती
क्त
उपशुधितः - उपशुधिता
शतृँ
उपशुन्धन् - उपशुन्धन्ती
ण्यत्
उपशुन्ध्यः - उपशुन्ध्या
अच्
उपशुन्धः - उपशुन्धा
घञ्
उपशुन्धः
क्तिन्
उपशुद्धिः
उपशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः