कृदन्तरूपाणि - उप + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशिङ्घनम्
अनीयर्
उपशिङ्घनीयः - उपशिङ्घनीया
ण्वुल्
उपशिङ्घकः - उपशिङ्घिका
तुमुँन्
उपशिङ्घितुम्
तव्य
उपशिङ्घितव्यः - उपशिङ्घितव्या
तृच्
उपशिङ्घिता - उपशिङ्घित्री
ल्यप्
उपशिङ्घ्य
क्तवतुँ
उपशिङ्घितवान् - उपशिङ्घितवती
क्त
उपशिङ्घितः - उपशिङ्घिता
शतृँ
उपशिङ्घन् - उपशिङ्घन्ती
ण्यत्
उपशिङ्घ्यः - उपशिङ्घ्या
घञ्
उपशिङ्घः
उपशिङ्घः - उपशिङ्घा
उपशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः