कृदन्तरूपाणि - उप + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशिङ्खनम्
अनीयर्
उपशिङ्खनीयः - उपशिङ्खनीया
ण्वुल्
उपशिङ्खकः - उपशिङ्खिका
तुमुँन्
उपशिङ्खितुम्
तव्य
उपशिङ्खितव्यः - उपशिङ्खितव्या
तृच्
उपशिङ्खिता - उपशिङ्खित्री
ल्यप्
उपशिङ्ख्य
क्तवतुँ
उपशिङ्खितवान् - उपशिङ्खितवती
क्त
उपशिङ्खितः - उपशिङ्खिता
शतृँ
उपशिङ्खन् - उपशिङ्खन्ती
ण्यत्
उपशिङ्ख्यः - उपशिङ्ख्या
घञ्
उपशिङ्खः
उपशिङ्खः - उपशिङ्खा
उपशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः