कृदन्तरूपाणि - उप + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभन्दनम्
अनीयर्
उपभन्दनीयः - उपभन्दनीया
ण्वुल्
उपभन्दकः - उपभन्दिका
तुमुँन्
उपभन्दितुम्
तव्य
उपभन्दितव्यः - उपभन्दितव्या
तृच्
उपभन्दिता - उपभन्दित्री
ल्यप्
उपभन्द्य
क्तवतुँ
उपभन्दितवान् - उपभन्दितवती
क्त
उपभन्दितः - उपभन्दिता
शानच्
उपभन्दमानः - उपभन्दमाना
ण्यत्
उपभन्द्यः - उपभन्द्या
अच्
उपभन्दः - उपभन्दा
घञ्
उपभन्दः
उपभन्दा


सनादि प्रत्ययाः

उपसर्गाः