कृदन्तरूपाणि - उध्रस् - उध्रसँ उञ्छे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उध्रासनम्
अनीयर्
उध्रासनीयः - उध्रासनीया
ण्वुल्
उध्रासकः - उध्रासिका
तुमुँन्
उध्रासयितुम्
तव्य
उध्रासयितव्यः - उध्रासयितव्या
तृच्
उध्रासयिता - उध्रासयित्री
क्त्वा
उध्रासयित्वा
क्तवतुँ
उध्रासितवान् - उध्रासितवती
क्त
उध्रासितः - उध्रासिता
शतृँ
उध्रासयन् - उध्रासयन्ती
शानच्
उध्रासयमानः - उध्रासयमाना
यत्
उध्रास्यः - उध्रास्या
अच्
उध्रासः - उध्रासा
युच्
उध्रासना


सनादि प्रत्ययाः

उपसर्गाः