कृदन्तरूपाणि - उत् + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्वञ्चनम् / उच्श्वञ्चनम्
अनीयर्
उच्छ्वञ्चनीयः / उच्श्वञ्चनीयः - उच्छ्वञ्चनीया / उच्श्वञ्चनीया
ण्वुल्
उच्छ्वञ्चकः / उच्श्वञ्चकः - उच्छ्वञ्चिका / उच्श्वञ्चिका
तुमुँन्
उच्छ्वञ्चितुम् / उच्श्वञ्चितुम्
तव्य
उच्छ्वञ्चितव्यः / उच्श्वञ्चितव्यः - उच्छ्वञ्चितव्या / उच्श्वञ्चितव्या
तृच्
उच्छ्वञ्चिता / उच्श्वञ्चिता - उच्छ्वञ्चित्री / उच्श्वञ्चित्री
ल्यप्
उच्छ्वञ्च्य / उच्श्वञ्च्य
क्तवतुँ
उच्छ्वञ्चितवान् / उच्श्वञ्चितवान् - उच्छ्वञ्चितवती / उच्श्वञ्चितवती
क्त
उच्छ्वञ्चितः / उच्श्वञ्चितः - उच्छ्वञ्चिता / उच्श्वञ्चिता
शानच्
उच्छ्वञ्चमानः / उच्श्वञ्चमानः - उच्छ्वञ्चमाना / उच्श्वञ्चमाना
ण्यत्
उच्छ्वञ्च्यः / उच्श्वञ्च्यः - उच्छ्वञ्च्या / उच्श्वञ्च्या
अच्
उच्छ्वञ्चः / उच्श्वञ्चः - उच्छ्वञ्चा - उच्श्वञ्चा
घञ्
उच्छ्वञ्चः / उच्श्वञ्चः
उच्छ्वञ्चा / उच्श्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः