कृदन्तरूपाणि - उत् + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्वङ्कनम् / उच्श्वङ्कनम्
अनीयर्
उच्छ्वङ्कनीयः / उच्श्वङ्कनीयः - उच्छ्वङ्कनीया / उच्श्वङ्कनीया
ण्वुल्
उच्छ्वङ्ककः / उच्श्वङ्ककः - उच्छ्वङ्किका / उच्श्वङ्किका
तुमुँन्
उच्छ्वङ्कितुम् / उच्श्वङ्कितुम्
तव्य
उच्छ्वङ्कितव्यः / उच्श्वङ्कितव्यः - उच्छ्वङ्कितव्या / उच्श्वङ्कितव्या
तृच्
उच्छ्वङ्किता / उच्श्वङ्किता - उच्छ्वङ्कित्री / उच्श्वङ्कित्री
ल्यप्
उच्छ्वङ्क्य / उच्श्वङ्क्य
क्तवतुँ
उच्छ्वङ्कितवान् / उच्श्वङ्कितवान् - उच्छ्वङ्कितवती / उच्श्वङ्कितवती
क्त
उच्छ्वङ्कितः / उच्श्वङ्कितः - उच्छ्वङ्किता / उच्श्वङ्किता
शानच्
उच्छ्वङ्कमानः / उच्श्वङ्कमानः - उच्छ्वङ्कमाना / उच्श्वङ्कमाना
ण्यत्
उच्छ्वङ्क्यः / उच्श्वङ्क्यः - उच्छ्वङ्क्या / उच्श्वङ्क्या
अच्
उच्छ्वङ्कः / उच्श्वङ्कः - उच्छ्वङ्का - उच्श्वङ्का
घञ्
उच्छ्वङ्कः / उच्श्वङ्कः
उच्छ्वङ्का / उच्श्वङ्का


सनादि प्रत्ययाः

उपसर्गाः