कृदन्तरूपाणि - उत् + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्लङ्गनम् / उच्श्लङ्गनम्
अनीयर्
उच्छ्लङ्गनीयः / उच्श्लङ्गनीयः - उच्छ्लङ्गनीया / उच्श्लङ्गनीया
ण्वुल्
उच्छ्लङ्गकः / उच्श्लङ्गकः - उच्छ्लङ्गिका / उच्श्लङ्गिका
तुमुँन्
उच्छ्लङ्गितुम् / उच्श्लङ्गितुम्
तव्य
उच्छ्लङ्गितव्यः / उच्श्लङ्गितव्यः - उच्छ्लङ्गितव्या / उच्श्लङ्गितव्या
तृच्
उच्छ्लङ्गिता / उच्श्लङ्गिता - उच्छ्लङ्गित्री / उच्श्लङ्गित्री
ल्यप्
उच्छ्लङ्ग्य / उच्श्लङ्ग्य
क्तवतुँ
उच्छ्लङ्गितवान् / उच्श्लङ्गितवान् - उच्छ्लङ्गितवती / उच्श्लङ्गितवती
क्त
उच्छ्लङ्गितः / उच्श्लङ्गितः - उच्छ्लङ्गिता / उच्श्लङ्गिता
शतृँ
उच्छ्लङ्गन् / उच्श्लङ्गन् - उच्छ्लङ्गन्ती / उच्श्लङ्गन्ती
ण्यत्
उच्छ्लङ्ग्यः / उच्श्लङ्ग्यः - उच्छ्लङ्ग्या / उच्श्लङ्ग्या
अच्
उच्छ्लङ्गः / उच्श्लङ्गः - उच्छ्लङ्गा - उच्श्लङ्गा
घञ्
उच्छ्लङ्गः / उच्श्लङ्गः
उच्छ्लङ्गा / उच्श्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः